Sanskrit translation of chapter 8 त्रिवर्णः ध्वजः in hindi of class 7

त्रिवर्णः ध्वजः


(क) (केचन बालका: काश्चन बालिकाश्च स्वतन्त्रता-दिवसस्य ध्वजारोहणसमारोहे सोत्साहं गच्छन्त:
परस्पर सलपन्ति।)

देवेश: - अद्य स्वतन्त्रता-दिवस:। अस्मार्क विद्यालयस्य प्राचार्य: ध्वजारोहणं करिष्यति। छात्राश्च सांस्कृतिककार्यक्रमान्‌ प्रस्तोष्यन्ति। अन्ते च मोदकानि मिलिष्यन्ति।
डेविड: - शुचे। जानासि त्वम्‌? अस्मार्कं ध्वज: कीदृश:?
शुचि: - अस्माकं देशस्य ध्वज: त्रिवर्ण: इति।

सरलार्थ - (कुछ बालक और कुछ बालिकाएँ स्वतंत्रता दिवस के ध्वजारोहन समारोह में उत्सह के साथ जाते हुए एक - दुसरे के साथ वार्तालाप करते हैं)
देवेश: - आज स्वतंत्रता दिवस है । हमारे विधालय के प्राचार्य ध्वजारोहण करते हैं छात्र सांस्कृितक कार्यक्रम प्रस्तुत करेंगे । और अन्त में लड्डू मिलेंगे ।
डेविड: - शुचि !( क्या ) तुम जानती हो ? हमारा झण्डा कैसा है ?
शुचि: - हमारे देश का झण्डा तिरंगा है ।


(ख) सलीम: - रुचे। अयं त्रिवर्ण: कथम्‌?
रुचि: - अस्मिन्‌ ध्वजे त्रयः वर्णा: सन्ति, अतः त्रिवर्णः। किं त्वम्‌ एतेषां वर्णानां नामानि जानासि?
सलीम: - अरे। केशरवर्ण:, श्वेत:, हरित: च एते त्रय: वर्णा:।
देवेश: - अस्माकं ध्वजे एते त्रयः वर्णा: कि सूचयन्ति?
सलीम: - शृणु, केशरवर्ण: शौर्यस्य, श्वेत: सत्यस्य, हरितश्च समृद्धे: सूचका: सन्ति।
शुचि: - किम्‌ एतेषां वर्णानाम्‌ अन्यदपि महत्त्वम्‌?
डेविड: - आम्‌ ! कथं न? ध्वजस्य उपरि स्थित: केशरवर्ण: त्यागस्य उत्साहस्य च सूचक:। मध्ये स्थित: श्वेतवर्ण: सात्तिवकताया: शुचिताया: च द्योतक:। अध: स्थित: हरितवर्ण: वसुन्धराया: सुषमाया: उर्वरतायाश्व द्योतक:।

सरलार्थ - सलीम: - रुचि ! यह तिरंगा कैसे है ?
रुचि - इस झण्डे में तीन रंग हैं । इसलिए तिरंगा है । क्या तुम अन तीनों रंगो के नाम जानते हो ?
सलीम: - अरे , केसरिया , सफेद और हरा - ये तीन रंग हैं ।
देवेश: - हमारे झण्डे में ये तीन रंग क्या सूचित करते हैं ।
सलीम: - सुनो , केसरिया रंग शौर्य का , श्वेत (सफेद) रंग त्याग और हरा रंग समृद्धि के सूचक हैं ।
शुचि: - क्या इन रंगो का अन्य महत्व भी है ?
डेविड: - हाँ क्यो नहीं ? झण्डे के उपर स्थित केसरिया रंग त्याग और उत्साह का सूचक है । बीच में स्थित केसरिया रंग सात्विकता और इमानदारी का सूचक है । नीचे स्थित हरा रंग प्रथ्वी की सौन्दर्य तथा उर्वरता का सूचक है ।


(ग) तेजिन्दरः - शुचे! ध्वजस्य मध्ये एकं नीलवर्णं चक्रं वर्तते?
शुचि: - आम्‌ आम्‌। इदम्‌ अशोकचक्रं कथ्यते। एतत्‌ प्रगते: न्यायस्य च प्रवर्तकम्‌। सारनाथे अशोकस्तम्भ: अस्ति। तस्मात्‌ एवं एतत्‌ गृहीतम्‌।
प्रणव: - अस्मिन्‌ चक्रे चतुर्विशति: अरा: सन्ति।
मेरी - भारतस्य संविधानसभायां 22 जुलाई 1947 तमे वर्ष समग्रतया अस्य ध्वजस्य स्वीकरणं जातम्‌?
तेजिन्दरः - अस्माकं त्रिवर्ण: ध्वज: स्वाधीनतया: राष्ट्रगौरवस्य च प्रतीक:। अत एव स्वतन्त्रादिवसे गणतन्त्रदिवसे च अस्य ध्वजस्य उत्तोलनं समारोहपूर्वकं भवति।
जयतु त्रिवर्ण: ध्वज:, जयतु भारतम्‌।

सरलार्थ - 
तेजिन्दरः - शुचि ! झण्डे के बीच में एक नीले रंग का पहिया है ।
प्रणव: - इस चक्र में चौबीस तीलियाँ (spokes) हैं ।
मेरी - भारत के संविधान सभा में 22 जुलाई 1947 को सम्पूर्ण रुप से इस झण्डे को स्वीकार किया गया ।
तेजिन्दरः - हमारा तिरंगा झण्डा स्वाधीनता और राष्ट्र गौरव का प्रतीक है । इसलिए ही स्वतंत्रता दिवश और गणतन्त्र दिवस पर इस झण्डे का उत्तोलनं समारोहपूर्वक होता है । तिरंगा झण्डे की जय हो । भारत की जय हो ।

3 comments:

Contact Form

Name

Email *

Message *