Sanskrit solution chapter 5 पण्डिता रमाबाइ Class 7 translated in hindi

पण्डिता रमाबाइ


(क) स्त्रीशिक्षाक्षेत्रे अग्रगण्या पण्डिता रमाबाइ 1858 तमे ख्रिष्टाब्दे जन्म अलभत । तस्या: पिता अनन्तशास्त्री डोंगरे माता च लक्ष्मीबाई आस्ताम् । तस्मिन् काले स्त्रीशिक्षायाः स्थितिः चिन्तनीया आसीत् । स्त्रीणां कृते संस्कृतशिक्षणं प्रायः प्रचलितं नासीत् । किन्तु डोंगरे रूढिबद्धां धारणां परित्यज्य स्वपत्नीं संस्कृतमध्यापयत् । एतदर्थं सः समाजस्य प्रतारणाम् अपि असहत ।
सरलार्थ - स्त्रीशिक्षा के क्षेत्र में अग्राणी पण्डिता रमाबाई ने सन 1858 ईस्वी में जन्म लिया । उनके पिता अनन्तशास्त्री डोंगरे तथा माता लक्ष्मीबाई थी । उस समय स्त्रीशिक्षा की दशा चिन्तनीय थी । स्त्रियों के लिए संस्कृत शिक्षा प्रायः प्रचलित नहीं थी । परन्तु डोंगरे ने रुढियों में जकडी धारणा का त्याग कर अपनी पत्नी को संस्कृत पढाया । इसके लिए उनको समाज की ताड़ना भी सहनी पड़ी ।


(ख) अनन्तरं रमा अपि स्वमातुः संस्कृतशिक्षां प्राप्तवती । कालक्रमेण रमायां पिता विपन्नः सञ्जातः। तस्याः पितरौ ज्येष्ठा भगिनी च दुर्भिक्षपीडिताः दिवङ्गताः । तदनन्तरं रमा स्व-ज्येष्ठभ्रात्रा सह पद्भ्यां समग्रं भारतम् अभ्रमत् । भ्रमणक्रमे सा कोलकातां प्राप्ता । संस्कृतवैदुष्येण सा तत्र 'पण्डिता' 'सरस्वती' चेति उपाधिभ्यां विभूषिता । तत्रैव सा ब्रह्मसमाजेन प्रभाविता वेदाध्ययनम् अकरोत् । पशचात् सा स्त्रीणां कृते वेदादीनां शास्त्राणां शिक्षायै आन्दोलनं प्रारब्धवती ।
सरलार्थ - (उसके) पश्चात् रमा ने भी अपनी माता से संस्कृत शिक्षा को प्रापत किया । समय बीतने के साथ रमा के पिता निर्धन हो गए । उनके माता - पिता और बड़ी बहन दुर्भिक्ष (अकाल) से पीड़ित होकर मृत्यु को प्राप्त हो गए । तत्पश्चात् रमा ने अपने बड़े भाई के साथ सम्पूर्ण भारत का पेैदल भ्रमण किया । भ्रमणक्रम में वह वहाँ 'पण्डिता' और 'सरस्वती' उपाधियों से विभूषित हुई । वहाँ ही उन्होनें ब्रह्मसमाज से प्रभावित होकर वेदों का अध्ययन किया । तत्पश्चात उन्होनें स्त्रियों के लिए वेदों और शास्त्रों आदि की शिक्षा के लिए आन्दोलन आरंभ किया ।


(ग) 1880 तमे ख्रिष्टाब्दे सा विपिनबिहारीदासेन सह बाकीपुर-न्यायालये विवाहम् अकरोत् । सर्धैकवर्षात् अनन्तरं तस्याः पतिः दिवङ्गतः। तदनन्तरं सा पुत्र्या मनोरमया सह जन्मभुमिं महाराष्ट्रं प्रत्यागच्छत् । नारीणां सम्मानाय शिक्षायै च सा स्वकीयं जीवनम् अर्पितवती । हण्टर-शिक्षा-आयोगस्य समक्षं नारीशिक्षाविषये सा स्वमतं प्रस्तुतवती । सा उच्चशिक्षार्थम् इंगलैडदेशं गतवती । तत्र ईसाईधर्मस्य स्त्रीविषयकैः उत्तमविचारैः प्रभाविता जाता । इंग्लैण्डदेशात् रमाबाई अमरीकादेशम् अगच्छत् । तत्र सा भारतस्य विधवास्त्रीणां सहायतार्थम् अर्थसञ्ञयम् अकरोत् ।
सरलार्थ - सन् 1880 ईस्वी में उन्होने विपिन बिहारी दास के साथ बाकीपुर में विवाह किया । डेढ वर्ष के साथ जन्मभूमि महाराष्ट्र लौट आई । स्त्रियों के साम्मान व शिक्षा के लिए उन्होनें अपना जीवन अर्पित कर दिया । हण्टर शिक्षा आयोग के सामने उन्होनें नारी शिक्षा के विषय में अपना मत प्रस्तुत किया । वह उच्च शिक्षा के लिए इंग्लैण्ड गई । वहाँ स्त्री के विषय में ईसाई धर्म के उत्तम विचारो से प्रभावित हुई ।
इंग्लैड देश से रमाबाई अमेरिका देश को रई । वहाँ उन्होंने भारत की विधवा स्त्रियों की सहायता के लिए धन एकत्रित किया ।


(घ) भारतं प्रत्यागत्य मुम्बईनगरे सा 'शारदा-सदनम्' अस्थापयत् । अस्मिन् आश्रमे निस्सहायाः स्त्रियः निवासन्ति स्म । तत्र स्त्रियः मुद्रण-टङ्कण- काष्ठकलादीनाञ्च प्रशिक्षणमपि लभनते स्म । परम् इदं सदनं पुणेनगरे स्थानान्तरितं जातम् । ततः पुणेनगरस्य समीपे केडगाँव- स्थाने 'मुक्तिमिशन' नाम संस्थानं तया स्थापितम् । अत्र अधुना अपि निराश्रिताः स्त्रियः ससम्मानं जीवनं यापयन्ति ।
1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत् । सा देश-विदेशानाम् अनेकासु भाषासु निपुणा आसीत् । समाजसेवायाः अतिरिक्तं लेखनक्षेत्रे अपि तस्याः महत्तवपूर्णम् अवदानम् अस्ति् । 'स्त्रीधर्मनीति' 'हाई कास्ट हिन्दू विमेन' इति तस्याः प्रसिद्धं रचनाद्वयं वर्तते।
सरलार्थ - भारत को लौटकर मुंबई शहर में उन्होने 'शारदा - सदन' की स्थापना की । अस आश्रम में लाचार स्त्रियाँ रहता थीं । वहाँ स्त्रियाँ छपाई , टाइप तथा लकड़ी की कलाकारी आदि का प्रशिक्षण भी प्रापत करती थीं । परन्तु यह सदन पुणे नगर में स्थानान्तरित हो गया । यहाँ अब भी बेसहारा स्त्रियाँ सम्मानपूर्वक जीवन व्यतीत करती हैं ।
सन् 1992 ईस्वी में रमाबाई महोदया की मृत्यु हो गई । वह देश - विदेश की अनेक भाषाओं में दक्ष थी । समाज सेवा के अतिरिक्त लेखन के क्षेत्र में भी उनका महत्वपूर्ण योगदान है । 'स्त्रीधर्म नीति' , 'हाई कास्ट हिन्दु विमन' ये उनकी दो प्रसिद्ध रचनाएँ हैं ।



9 comments:

  1. Hdjsjsjskoatfvsjzixhznnsbcdrxcsusuzgvsnwkwkgxvdvebnejs

    ReplyDelete
  2. Thank you guys so much it helped a lot

    ReplyDelete
  3. It is an amazing app . It always helps me but it only works with Internet and in between there are a lot of adds also that I hate if possible than please try to remove these adds . Rest everything is fine .

    ReplyDelete
  4. Thankyou for making this app

    ReplyDelete

Contact Form

Name

Email *

Message *