Sanskrit translation of chapter 12 विद्याधनम् in hindi class 7

विद्याधनम्


(क) न चोरहार्य न च राजहाय॑
न भ्रातृभाज्य न च भारकारि ।
व्यये कृते वर्धत एव नित्य
विद्याधनं सर्वधनप्रधानम्‌ || 1 ||

अन्वयः - विद्याधनं सर्वधनप्रधानम्‌ । (एतत्) न चौरहार्यम् न च राजहार्य , न भ्रातृभाज्यम् न च भरकारि । (एतत्) व्यये कृते नित्यं वर्धते एव ।
सरलार्थ - विद्याधन सभी धनों मे प्रधान है । (यह) न चोर के द्वारा चुराने योग्य है , न राजा के द्वारा छीनने योग्य् न भाइयोम के द्वारा बाटें जाने योग्य और ना ही भार बढ़ने वाला है । यह खर्च किए जाने पर अवश्य बढ़ता है । (कम नहीं होता ।)



(ख) विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्‌
विद्या भोगकरी यश: सुखकरी विद्या गुरूणां गुरु: ।
विद्या बन्धुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूज्यते न हि धनं विद्या-विहीन: पशु: || 2 ||

अन्वयः - 
विद्या नाम नरस्य रूप  प्रच्छन्नगुप्तं धनम्‌
विद्या भोगकरी यश: सुखकरी विद्या गुरूणां गुरु: ।
विद्या विदेशगमने बन्धुजनः विधा पर देवता । राजसु विधा पूज्यते ,
न हि धनम् । विधाविहिनः पशु (भवति)  ।

सरलार्थ -
विद्या नामक धन मनुष्य का अधिक सौन्दर्य होता है । यह गुप्त से भी गुप्त धन  हैं । विद्या भोगों (pleasure) को देने वाली , यश तथा सुख प्रदान करने वाली है । विद्या गुरूओं का गुरू है । विदेश जाने पर विद्या (ही एकमात्र) साथी है । विद्या सबसे बड़ी देवता है । राजाओं में विद्या की ही पूजा होती है न कि धन की । विद्या के बिना मनुष्य पशु के समान है ।


(ग) केयूरा: न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला
न स्‍नानं न विलेपन॑ न कुसुम नालङ्कृता मूर्धजा: ।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्ते खिलभूषणानि सततं वाग्भूषणं भूषणम्‌ || 3 ||

अन्वयः - पुरूषं केयूरा: न विभूषयन्ति , न चन्द्रोज्ज्वला हाराः ।
न स्‍नानं न विलेपन॑ न कुसुम नालङ्कृता मूर्धजा: ।
(विभूषयन्ति) । एका वाणी (एव) पुरूषं समलङ्करोति या
संस्कृता धार्यते । अखिलभूषणानि क्षीयन्ते । वाग्भूषणं सततं भुषणम् ।

सरलार्थ -

मनुष्य को न तो बाजूबन्द , न चन्द्र के समान उज्जवल हारा , न स्नान , न सुगन्धित द्ववय , न पुष्प और न सजाए हुए बाल सुशोभित करते हैं । एकमात्र वाणी जो संस्कारों से युक्त धारण की गई हो , व्यक्ति (मनुष्य) को अच्छी तरह सुशोभित करती है । सभी आभूषण (समय पाकर) नष्ट हो जाते हैं , परंन्तु वाणी रुपी आभूषण सनातन (शाश्वत) है ।


(घ) विद्या नाम नरस्य कीर्तिरतुला भाग्यक्षये चाश्रय:
धेनु: कामदुघा रतिश्च विरहे नेत्र तृतीयं च सा ।
सत्कारायतनं कुलस्य महिमा रत्नैर्विना भूषणम्‌
तस्मादन्यमुपेक्ष्य सर्वविषयं विद्याधिकारं कुर || 4 ||

अन्वयः -
विद्या नाम नरस्य अतुला कीर्तिः भाग्यक्षये च
आश्रयः , कामदुघा धेनुः , विरहे च रतिः , सा तृतीयं नेत्रम् ,
सत्कारायतनं कुलस्य महिमा रत्नैः विना भूषणम्‌ अस्ति ।
तस्मात् अन्यं सर्वविषयंम् उरेक्ष्य विद्याधिकार कुरु ।

सरलार्थ - विधा मनुष्य का अत्याधिक यश है , भाग्य के नष्ट हो जाने पर सहारा है , इच्छाओं की पूर्ति करने वाली गाय अर्थात कामधेनु है , वियोग की दशा में प्रेम है । तीसरी आँख है , सम्मान का निवास है , कुल की महिमा है । और बिना रत्नों का आभूषण है । इसलिए अन्य सभी विषयों को छोड़कर विद्या को पाने की कोशिश करें ।


4 comments:

Contact Form

Name

Email *

Message *