Sanskrit translation of chapter 15 लालनगीतम in hindi class 7

लालनगीतम


(क) उदिते सूर्य धरणी विहसति ।
पक्षी कृजति कमलं विकसति || 1 ||
अन्वयः - उदिते सूर्य धरणी विहसति । पक्षी कृजति कमलं विकसति ।
सरलार्थ - सुर्य के निकलने पर प्रथ्वी हसती है (अर्थात् पूरी प्रथ्वी प्रकाशित हो जाती है, पक्षी चहतहाते है , कम्ल खिलता है । )

(ख) नदति मन्दिरे उच्चैर्ढक्का ।
सरित: सलिले सेलति नौका || 2 ||
अन्वयः - मन्दिरे ढक्का उच्चैः नदति । सरितः सलिले नौका सेलति ।
सरलार्थ - मन्दिर में जोर से नगाड़ा बजता है । नदी के जल में नौका तैरती है ।


(ग) पुष्पे पुष्पे नानारङ्ग:।
तेषु डयन्ते चित्रपतड़ा: || 3 ||
अन्वयः - पुष्पे पुष्पे नानारङ्ग:। तेषु चित्रपतड़ा डयन्ते ।
सरलार्थ - प्रत्येक फुल में भिन्न भिन्न रंग हैं तथा उन पर तितलियाँ मण्डाराती है

[ पुष्पे - पुष्पे (प्रत्येक फुल में) ]


(घ) वक्षे वृक्षे नूतनपत्रम्‌ ।
विविधैर्वरणैर्विभाति चित्रम्‌ || 4 ||
अन्वयः - वृक्षे वृक्षे नूतनपत्रं विविधैः वर्णैः चित्रं विभाति ।
सरलार्थ - प्रत्येक पेड़ पर नए पत्ते हैं । विभिन्न रंगों से दृश्य सुशोभित होता है ।


(ङ) धेनु: प्रातर्यच्छति दुग्धम्‌ ।
शुद्ध स्वच्छ॑ मधुर स्निग्धम्‌ || 5 ||
अन्वयः - प्रातः धेनुः शुद्धं स्वच्छं मधुरं दुग्धं यच्छति ।
सरलार्थ - सवेरे गाय शुद्ध , स्वचछ , मीठा और चिकना (अर्थात् मस्त प्यारा) दुध देती है ।


(च) गहने विपिने व्याप्रों गर्जति ।
उच्चैस्तत्र च सिंह: नर्दति ||6||
अन्वयः - गहने विपिने व्याप्रों गर्जति । तत्र सिंह: उच्चै नर्दति ।
सरलार्थ - घने जंगल में बाघ गरजता है । वहाँ सिहं जोर सें दहाड़ता है ।


(छ) हरिणो यं खादति नवघासम्‌ ।
सर्वत्र च पश्यति सविलासम्‌ ।||7||
अन्वयः - अयं हरिणः नवघासम्‌ खादति ; सर्वत्र च सविलासं पश्यति ।
सरलार्थ - यह हिरण नई घास खाती है । और चारों ओर षिलासपूर्वक देखता है ।


(ज) उष्ट्र: तुङ्ग: मन्द गच्छति ।
पृष्ठे प्रचुरं भारं निवहति ||8||
अन्वयः - तुङ्ग: उष्ट्र: मन्द गच्छति । (सः) पृष्ठे प्रचुरं भारं निवहति ।
सरलार्थ - उचाँ ऊट धीरे-धीरे चलता है । वह पीठ पर बड़ी मात्रा में वजन ढोता है ।


(झ) घोटकराज: क्षिप्रं धावति ।
धावनसमये किमपि न खादति ||9||
अन्वयः - घोटकराज: क्षिप्रं धावति । (सः) धावनसमये किमपि न खादति ।
सरलार्थ - घोड़ा शिघ्र दैड़ता है । (वह) दैड़ते समय कुछ भी नहीं खाता है ।


(ञ) पश्यत भल्लुकमिम करालम्‌ ।
नृत्यति थथथे कुरु करतालम्‌ ||10||
अन्वयः - इमं करालं भल्लुंक पशाय । थथथै नृत्यति । करतांल कुरु ।
सरलार्थ - इस भयानक भालू को देखो । (यह) थथथै नाचता है । तालियाँ बजाओ ।



3 comments:

Contact Form

Name

Email *

Message *