Sanskrit translation of chapter 6 सदाचार in hindi class 7

सदाचार


( क ) यस्मिन् देशे य आचारः पारम्पर्यक्रमागतः ।
वर्णानां सान्तरालानां स सदाचारः उच्सते ।।1।।
अन्वयः - यस्मिन् देशे वर्णानां सान्तरालानां पारम्पर्यक्रमात् आगतः यः आचारः सः सदाचारः उच्यते ।
सरलार्थ - जिस देश में सभी वर्गो का तथा वर्गो के बीच आए सभी उपवर्गो का परम्परा क्रम से प्राप्त जो व्यवहार है , वह सदाचार कहा जाता है ।


( ख ) श्वः कार्यमघ कुर्वीत पूर्वाह्ण चापराह्णिकम् ।
नहि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम्‌ ।।2।।
अन्वयः -  श्वः कार्यम् अध कुर्वीत , आपराद्धिं च पूर्वाहे (कुर्वीत) । मृत्युः न हि प्रतीक्षते । अस्य कृतं न वा कृतम् ।
सरलार्थ - आने वाला कल का कार्य आज करें तथा दोपहर का कार्य सुबह (करें) । मृत्यु निश्चित रुप से प्रतीक्षा नहीं करती है । कार्य किया गया अथवा नहीं ।


(ग) सत्य॑ ब्रूयात्‌ प्रियं ब्रूयात्‌ न ब्रूयात्‌ सत्यमप्रियम्‌ ।
प्रियं च नानृतं ब्रूयात्‌ एष धर्म: सनातन: ।॥|3॥।
अन्वयः - सत्यं ब्रयात , प्रियं ब्रूयात्‌ । अप्रियं सत्यं न ब्रूयात्‌ । प्रियं च अनृतं न ब्रूयात्‌ । एषः सनातनाः धर्मः (अस्ति) ।
सरलार्थ - सत्य बोलना चाहिए , प्रिय बोलना चाहिए । अप्रिय़ सत्य नहीं बोलना चाहिए । और प्रिय असत्य नही बोलना चाहिए । यह (ही) सनातन धर्म है ।

(घ) सर्वदा व्यवहारे स्यात्‌ औदार्य सत्यता तथा ।
ऋजुता मृदुता चापि कौटिल्यं न कदाचन ॥॥4॥।
अन्वयः - व्यवहारे सर्वदा औदार्य सत्यता तथा ऋजुता मृदुता च अपि स्यात् , कदाचन कौटिल्यं न स्यात् ।
सरलार्थ - (मनुष्य के) व्यवहार में हमेशा उदारता , सत्यता (उसी प्रकार) सरलता और कोमलता भी हों । कुटिलता कभी नहीं हो ।


(च) श्रेष्ठ जन॑ गुरु चापि मातरं पितरं तथा ।
मनसा कर्मणा वाचा सेवेत सततं सदा ॥5॥।
अन्वयः - श्रेष्ठ जन॑ गुरु मातरं पितरं च अपि सदा मनसा कर्मणा तथा वाचा सततं सेवेत ।
सरलार्थ - सज्जन , गुरुजन और माता-पिता की भी हमेा मन से , कर्म से उसी प्रकार वाणी से निरंतर सेवा करनी चाहिए ।


(छ) मित्रेण कलहं कृत्वा न कदापि सुखी जनः।
इति ज्ञात्वा प्रयासेन तदेव परिवर्जयेत्‌ ॥॥6।।
अन्वयः - मत्रेण (सह) कलहं कृत्वा जनः कदापि सुखी न भवति । इति ज्ञात्वा तदेव प्रयासेन परिवर्जयेत् ।
सरलार्थ - मित्र के साथ झगङा करके (कोई) व्यक्ति कभी भी सुखी नहीं होता है । यह जानकर उसे (झगडे को) प्रयास करने से टाल (छोड़) दे ।



8 comments:

Contact Form

Name

Email *

Message *