Sanskrit translation of chapter 3 शब्दपरिचयः 3 in hindi class 6

शब्दपरिचयः III


(क) एतत्‌ किम्‌ ?
एतत्‌ खनित्रम्‌ अस्ति?
श्रमिका खनित्रं चालयति।

सरलार्थ -
यह क्या हैं ?
यह कुदाल हैं ।
मजदूरनी कुदाल चलाती हैं ।


(ख) तत्‌ किम्‌?
तत्‌ विश्रामगृहम्‌ अस्ति।
किम्‌ अत्र भित्तिकम्‌ अस्ति?
अत्र भित्तिकं न अस्ति।

सरलार्थ -
वह क्या हैं ?
वह विश्रामालय (विश्राम + आलय) हैं ।
क्या यहाँ दीवार हैं ?
यहाँ दीवार नहीं है ।

(ग) एते के?
एते अङ्गलीयके स्त:।
सुवर्णकार: अङ्गलीयके रचयति।

सरलार्थ -
ये दो क्या हैं ?
ये दो अँगूठिया हैं ।
सुनार अँगूठियाँ बनाता है ।


(घ) ते के ?
ते बसयाने स्त:।
ते बसयाने कुत्र गच्छत:?
ते रेलस्थानकं गच्छत:।

सरलार्थ -
वे दो क्या हैं ?
वे दो बसें है ।
वे बसें कहाँ जाती हैं ।

(ङ) एतानि कानि ?
एतानि करवस्त्राणि सन्ति।
किम्‌ एतानि पुराणानि ?
न, एतानि तु नूतनानि।

सरलार्थ -
ये क्या हैं ?
ये रुमाल हैं ।
क्या यें पुराने हैं ?
नहीं , यें तो नए हैं ।

(च) तानि कानि ?
तानि कदलीफलानि सन्ति।
कि तानि मधुराणि ?
आम्‌, तानि मधुराणि पोषकाणि च।

सरलार्थ -
वे क्या हैं ?
वे केले हैं ।
क्या वे मीठे हैं ?
हाँ , वे मीठें और पोषक हैं ।


6 comments:

Contact Form

Name

Email *

Message *